Declension table of ?medamāna

Deva

NeuterSingularDualPlural
Nominativemedamānam medamāne medamānāni
Vocativemedamāna medamāne medamānāni
Accusativemedamānam medamāne medamānāni
Instrumentalmedamānena medamānābhyām medamānaiḥ
Dativemedamānāya medamānābhyām medamānebhyaḥ
Ablativemedamānāt medamānābhyām medamānebhyaḥ
Genitivemedamānasya medamānayoḥ medamānānām
Locativemedamāne medamānayoḥ medamāneṣu

Compound medamāna -

Adverb -medamānam -medamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria