Declension table of ?mechiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemechiṣyamāṇam mechiṣyamāṇe mechiṣyamāṇāni
Vocativemechiṣyamāṇa mechiṣyamāṇe mechiṣyamāṇāni
Accusativemechiṣyamāṇam mechiṣyamāṇe mechiṣyamāṇāni
Instrumentalmechiṣyamāṇena mechiṣyamāṇābhyām mechiṣyamāṇaiḥ
Dativemechiṣyamāṇāya mechiṣyamāṇābhyām mechiṣyamāṇebhyaḥ
Ablativemechiṣyamāṇāt mechiṣyamāṇābhyām mechiṣyamāṇebhyaḥ
Genitivemechiṣyamāṇasya mechiṣyamāṇayoḥ mechiṣyamāṇānām
Locativemechiṣyamāṇe mechiṣyamāṇayoḥ mechiṣyamāṇeṣu

Compound mechiṣyamāṇa -

Adverb -mechiṣyamāṇam -mechiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria