Declension table of ?mechiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemechiṣyamāṇaḥ mechiṣyamāṇau mechiṣyamāṇāḥ
Vocativemechiṣyamāṇa mechiṣyamāṇau mechiṣyamāṇāḥ
Accusativemechiṣyamāṇam mechiṣyamāṇau mechiṣyamāṇān
Instrumentalmechiṣyamāṇena mechiṣyamāṇābhyām mechiṣyamāṇaiḥ mechiṣyamāṇebhiḥ
Dativemechiṣyamāṇāya mechiṣyamāṇābhyām mechiṣyamāṇebhyaḥ
Ablativemechiṣyamāṇāt mechiṣyamāṇābhyām mechiṣyamāṇebhyaḥ
Genitivemechiṣyamāṇasya mechiṣyamāṇayoḥ mechiṣyamāṇānām
Locativemechiṣyamāṇe mechiṣyamāṇayoḥ mechiṣyamāṇeṣu

Compound mechiṣyamāṇa -

Adverb -mechiṣyamāṇam -mechiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria