सुबन्तावली ?मेचकगल

Roma

पुमान्एकद्विबहु
प्रथमामेचकगलः मेचकगलौ मेचकगलाः
सम्बोधनम्मेचकगल मेचकगलौ मेचकगलाः
द्वितीयामेचकगलम् मेचकगलौ मेचकगलान्
तृतीयामेचकगलेन मेचकगलाभ्याम् मेचकगलैः मेचकगलेभिः
चतुर्थीमेचकगलाय मेचकगलाभ्याम् मेचकगलेभ्यः
पञ्चमीमेचकगलात् मेचकगलाभ्याम् मेचकगलेभ्यः
षष्ठीमेचकगलस्य मेचकगलयोः मेचकगलानाम्
सप्तमीमेचकगले मेचकगलयोः मेचकगलेषु

समास मेचकगल

अव्यय ॰मेचकगलम् ॰मेचकगलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria