Declension table of ?meṭyamāna

Deva

NeuterSingularDualPlural
Nominativemeṭyamānam meṭyamāne meṭyamānāni
Vocativemeṭyamāna meṭyamāne meṭyamānāni
Accusativemeṭyamānam meṭyamāne meṭyamānāni
Instrumentalmeṭyamānena meṭyamānābhyām meṭyamānaiḥ
Dativemeṭyamānāya meṭyamānābhyām meṭyamānebhyaḥ
Ablativemeṭyamānāt meṭyamānābhyām meṭyamānebhyaḥ
Genitivemeṭyamānasya meṭyamānayoḥ meṭyamānānām
Locativemeṭyamāne meṭyamānayoḥ meṭyamāneṣu

Compound meṭyamāna -

Adverb -meṭyamānam -meṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria