Declension table of ?meṭyamāna

Deva

MasculineSingularDualPlural
Nominativemeṭyamānaḥ meṭyamānau meṭyamānāḥ
Vocativemeṭyamāna meṭyamānau meṭyamānāḥ
Accusativemeṭyamānam meṭyamānau meṭyamānān
Instrumentalmeṭyamānena meṭyamānābhyām meṭyamānaiḥ meṭyamānebhiḥ
Dativemeṭyamānāya meṭyamānābhyām meṭyamānebhyaḥ
Ablativemeṭyamānāt meṭyamānābhyām meṭyamānebhyaḥ
Genitivemeṭyamānasya meṭyamānayoḥ meṭyamānānām
Locativemeṭyamāne meṭyamānayoḥ meṭyamāneṣu

Compound meṭyamāna -

Adverb -meṭyamānam -meṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria