Declension table of ?meṭya

Deva

MasculineSingularDualPlural
Nominativemeṭyaḥ meṭyau meṭyāḥ
Vocativemeṭya meṭyau meṭyāḥ
Accusativemeṭyam meṭyau meṭyān
Instrumentalmeṭyena meṭyābhyām meṭyaiḥ meṭyebhiḥ
Dativemeṭyāya meṭyābhyām meṭyebhyaḥ
Ablativemeṭyāt meṭyābhyām meṭyebhyaḥ
Genitivemeṭyasya meṭyayoḥ meṭyānām
Locativemeṭye meṭyayoḥ meṭyeṣu

Compound meṭya -

Adverb -meṭyam -meṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria