Declension table of ?meṭitavya

Deva

NeuterSingularDualPlural
Nominativemeṭitavyam meṭitavye meṭitavyāni
Vocativemeṭitavya meṭitavye meṭitavyāni
Accusativemeṭitavyam meṭitavye meṭitavyāni
Instrumentalmeṭitavyena meṭitavyābhyām meṭitavyaiḥ
Dativemeṭitavyāya meṭitavyābhyām meṭitavyebhyaḥ
Ablativemeṭitavyāt meṭitavyābhyām meṭitavyebhyaḥ
Genitivemeṭitavyasya meṭitavyayoḥ meṭitavyānām
Locativemeṭitavye meṭitavyayoḥ meṭitavyeṣu

Compound meṭitavya -

Adverb -meṭitavyam -meṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria