Declension table of ?meṭitavya

Deva

MasculineSingularDualPlural
Nominativemeṭitavyaḥ meṭitavyau meṭitavyāḥ
Vocativemeṭitavya meṭitavyau meṭitavyāḥ
Accusativemeṭitavyam meṭitavyau meṭitavyān
Instrumentalmeṭitavyena meṭitavyābhyām meṭitavyaiḥ meṭitavyebhiḥ
Dativemeṭitavyāya meṭitavyābhyām meṭitavyebhyaḥ
Ablativemeṭitavyāt meṭitavyābhyām meṭitavyebhyaḥ
Genitivemeṭitavyasya meṭitavyayoḥ meṭitavyānām
Locativemeṭitavye meṭitavyayoḥ meṭitavyeṣu

Compound meṭitavya -

Adverb -meṭitavyam -meṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria