Declension table of ?meṭiṣyat

Deva

MasculineSingularDualPlural
Nominativemeṭiṣyan meṭiṣyantau meṭiṣyantaḥ
Vocativemeṭiṣyan meṭiṣyantau meṭiṣyantaḥ
Accusativemeṭiṣyantam meṭiṣyantau meṭiṣyataḥ
Instrumentalmeṭiṣyatā meṭiṣyadbhyām meṭiṣyadbhiḥ
Dativemeṭiṣyate meṭiṣyadbhyām meṭiṣyadbhyaḥ
Ablativemeṭiṣyataḥ meṭiṣyadbhyām meṭiṣyadbhyaḥ
Genitivemeṭiṣyataḥ meṭiṣyatoḥ meṭiṣyatām
Locativemeṭiṣyati meṭiṣyatoḥ meṭiṣyatsu

Compound meṭiṣyat -

Adverb -meṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria