Declension table of ?meṭantī

Deva

FeminineSingularDualPlural
Nominativemeṭantī meṭantyau meṭantyaḥ
Vocativemeṭanti meṭantyau meṭantyaḥ
Accusativemeṭantīm meṭantyau meṭantīḥ
Instrumentalmeṭantyā meṭantībhyām meṭantībhiḥ
Dativemeṭantyai meṭantībhyām meṭantībhyaḥ
Ablativemeṭantyāḥ meṭantībhyām meṭantībhyaḥ
Genitivemeṭantyāḥ meṭantyoḥ meṭantīnām
Locativemeṭantyām meṭantyoḥ meṭantīṣu

Compound meṭanti - meṭantī -

Adverb -meṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria