Declension table of ?meṭanīya

Deva

NeuterSingularDualPlural
Nominativemeṭanīyam meṭanīye meṭanīyāni
Vocativemeṭanīya meṭanīye meṭanīyāni
Accusativemeṭanīyam meṭanīye meṭanīyāni
Instrumentalmeṭanīyena meṭanīyābhyām meṭanīyaiḥ
Dativemeṭanīyāya meṭanīyābhyām meṭanīyebhyaḥ
Ablativemeṭanīyāt meṭanīyābhyām meṭanīyebhyaḥ
Genitivemeṭanīyasya meṭanīyayoḥ meṭanīyānām
Locativemeṭanīye meṭanīyayoḥ meṭanīyeṣu

Compound meṭanīya -

Adverb -meṭanīyam -meṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria