Declension table of ?meṭamāna

Deva

NeuterSingularDualPlural
Nominativemeṭamānam meṭamāne meṭamānāni
Vocativemeṭamāna meṭamāne meṭamānāni
Accusativemeṭamānam meṭamāne meṭamānāni
Instrumentalmeṭamānena meṭamānābhyām meṭamānaiḥ
Dativemeṭamānāya meṭamānābhyām meṭamānebhyaḥ
Ablativemeṭamānāt meṭamānābhyām meṭamānebhyaḥ
Genitivemeṭamānasya meṭamānayoḥ meṭamānānām
Locativemeṭamāne meṭamānayoḥ meṭamāneṣu

Compound meṭamāna -

Adverb -meṭamānam -meṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria