Declension table of ?meṭamāna

Deva

MasculineSingularDualPlural
Nominativemeṭamānaḥ meṭamānau meṭamānāḥ
Vocativemeṭamāna meṭamānau meṭamānāḥ
Accusativemeṭamānam meṭamānau meṭamānān
Instrumentalmeṭamānena meṭamānābhyām meṭamānaiḥ meṭamānebhiḥ
Dativemeṭamānāya meṭamānābhyām meṭamānebhyaḥ
Ablativemeṭamānāt meṭamānābhyām meṭamānebhyaḥ
Genitivemeṭamānasya meṭamānayoḥ meṭamānānām
Locativemeṭamāne meṭamānayoḥ meṭamāneṣu

Compound meṭamāna -

Adverb -meṭamānam -meṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria