Declension table of ?meṭṭavatī

Deva

FeminineSingularDualPlural
Nominativemeṭṭavatī meṭṭavatyau meṭṭavatyaḥ
Vocativemeṭṭavati meṭṭavatyau meṭṭavatyaḥ
Accusativemeṭṭavatīm meṭṭavatyau meṭṭavatīḥ
Instrumentalmeṭṭavatyā meṭṭavatībhyām meṭṭavatībhiḥ
Dativemeṭṭavatyai meṭṭavatībhyām meṭṭavatībhyaḥ
Ablativemeṭṭavatyāḥ meṭṭavatībhyām meṭṭavatībhyaḥ
Genitivemeṭṭavatyāḥ meṭṭavatyoḥ meṭṭavatīnām
Locativemeṭṭavatyām meṭṭavatyoḥ meṭṭavatīṣu

Compound meṭṭavati - meṭṭavatī -

Adverb -meṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria