Declension table of ?meṭṭā

Deva

FeminineSingularDualPlural
Nominativemeṭṭā meṭṭe meṭṭāḥ
Vocativemeṭṭe meṭṭe meṭṭāḥ
Accusativemeṭṭām meṭṭe meṭṭāḥ
Instrumentalmeṭṭayā meṭṭābhyām meṭṭābhiḥ
Dativemeṭṭāyai meṭṭābhyām meṭṭābhyaḥ
Ablativemeṭṭāyāḥ meṭṭābhyām meṭṭābhyaḥ
Genitivemeṭṭāyāḥ meṭṭayoḥ meṭṭānām
Locativemeṭṭāyām meṭṭayoḥ meṭṭāsu

Adverb -meṭṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria