Declension table of ?meṭṭa

Deva

NeuterSingularDualPlural
Nominativemeṭṭam meṭṭe meṭṭāni
Vocativemeṭṭa meṭṭe meṭṭāni
Accusativemeṭṭam meṭṭe meṭṭāni
Instrumentalmeṭṭena meṭṭābhyām meṭṭaiḥ
Dativemeṭṭāya meṭṭābhyām meṭṭebhyaḥ
Ablativemeṭṭāt meṭṭābhyām meṭṭebhyaḥ
Genitivemeṭṭasya meṭṭayoḥ meṭṭānām
Locativemeṭṭe meṭṭayoḥ meṭṭeṣu

Compound meṭṭa -

Adverb -meṭṭam -meṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria