Declension table of ?meṭṭa

Deva

MasculineSingularDualPlural
Nominativemeṭṭaḥ meṭṭau meṭṭāḥ
Vocativemeṭṭa meṭṭau meṭṭāḥ
Accusativemeṭṭam meṭṭau meṭṭān
Instrumentalmeṭṭena meṭṭābhyām meṭṭaiḥ meṭṭebhiḥ
Dativemeṭṭāya meṭṭābhyām meṭṭebhyaḥ
Ablativemeṭṭāt meṭṭābhyām meṭṭebhyaḥ
Genitivemeṭṭasya meṭṭayoḥ meṭṭānām
Locativemeṭṭe meṭṭayoḥ meṭṭeṣu

Compound meṭṭa -

Adverb -meṭṭam -meṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria