Declension table of ?meṣyat

Deva

NeuterSingularDualPlural
Nominativemeṣyat meṣyantī meṣyatī meṣyanti
Vocativemeṣyat meṣyantī meṣyatī meṣyanti
Accusativemeṣyat meṣyantī meṣyatī meṣyanti
Instrumentalmeṣyatā meṣyadbhyām meṣyadbhiḥ
Dativemeṣyate meṣyadbhyām meṣyadbhyaḥ
Ablativemeṣyataḥ meṣyadbhyām meṣyadbhyaḥ
Genitivemeṣyataḥ meṣyatoḥ meṣyatām
Locativemeṣyati meṣyatoḥ meṣyatsu

Adverb -meṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria