Declension table of ?meṣyat

Deva

MasculineSingularDualPlural
Nominativemeṣyan meṣyantau meṣyantaḥ
Vocativemeṣyan meṣyantau meṣyantaḥ
Accusativemeṣyantam meṣyantau meṣyataḥ
Instrumentalmeṣyatā meṣyadbhyām meṣyadbhiḥ
Dativemeṣyate meṣyadbhyām meṣyadbhyaḥ
Ablativemeṣyataḥ meṣyadbhyām meṣyadbhyaḥ
Genitivemeṣyataḥ meṣyatoḥ meṣyatām
Locativemeṣyati meṣyatoḥ meṣyatsu

Compound meṣyat -

Adverb -meṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria