Declension table of ?meṣyantī

Deva

FeminineSingularDualPlural
Nominativemeṣyantī meṣyantyau meṣyantyaḥ
Vocativemeṣyanti meṣyantyau meṣyantyaḥ
Accusativemeṣyantīm meṣyantyau meṣyantīḥ
Instrumentalmeṣyantyā meṣyantībhyām meṣyantībhiḥ
Dativemeṣyantyai meṣyantībhyām meṣyantībhyaḥ
Ablativemeṣyantyāḥ meṣyantībhyām meṣyantībhyaḥ
Genitivemeṣyantyāḥ meṣyantyoḥ meṣyantīnām
Locativemeṣyantyām meṣyantyoḥ meṣyantīṣu

Compound meṣyanti - meṣyantī -

Adverb -meṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria