Declension table of ?meṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemeṣyamāṇā meṣyamāṇe meṣyamāṇāḥ
Vocativemeṣyamāṇe meṣyamāṇe meṣyamāṇāḥ
Accusativemeṣyamāṇām meṣyamāṇe meṣyamāṇāḥ
Instrumentalmeṣyamāṇayā meṣyamāṇābhyām meṣyamāṇābhiḥ
Dativemeṣyamāṇāyai meṣyamāṇābhyām meṣyamāṇābhyaḥ
Ablativemeṣyamāṇāyāḥ meṣyamāṇābhyām meṣyamāṇābhyaḥ
Genitivemeṣyamāṇāyāḥ meṣyamāṇayoḥ meṣyamāṇānām
Locativemeṣyamāṇāyām meṣyamāṇayoḥ meṣyamāṇāsu

Adverb -meṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria