Declension table of ?meṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemeṣyamāṇam meṣyamāṇe meṣyamāṇāni
Vocativemeṣyamāṇa meṣyamāṇe meṣyamāṇāni
Accusativemeṣyamāṇam meṣyamāṇe meṣyamāṇāni
Instrumentalmeṣyamāṇena meṣyamāṇābhyām meṣyamāṇaiḥ
Dativemeṣyamāṇāya meṣyamāṇābhyām meṣyamāṇebhyaḥ
Ablativemeṣyamāṇāt meṣyamāṇābhyām meṣyamāṇebhyaḥ
Genitivemeṣyamāṇasya meṣyamāṇayoḥ meṣyamāṇānām
Locativemeṣyamāṇe meṣyamāṇayoḥ meṣyamāṇeṣu

Compound meṣyamāṇa -

Adverb -meṣyamāṇam -meṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria