Declension table of ?meṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemeṣyamāṇaḥ meṣyamāṇau meṣyamāṇāḥ
Vocativemeṣyamāṇa meṣyamāṇau meṣyamāṇāḥ
Accusativemeṣyamāṇam meṣyamāṇau meṣyamāṇān
Instrumentalmeṣyamāṇena meṣyamāṇābhyām meṣyamāṇaiḥ meṣyamāṇebhiḥ
Dativemeṣyamāṇāya meṣyamāṇābhyām meṣyamāṇebhyaḥ
Ablativemeṣyamāṇāt meṣyamāṇābhyām meṣyamāṇebhyaḥ
Genitivemeṣyamāṇasya meṣyamāṇayoḥ meṣyamāṇānām
Locativemeṣyamāṇe meṣyamāṇayoḥ meṣyamāṇeṣu

Compound meṣyamāṇa -

Adverb -meṣyamāṇam -meṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria