Declension table of ?meṣya

Deva

MasculineSingularDualPlural
Nominativemeṣyaḥ meṣyau meṣyāḥ
Vocativemeṣya meṣyau meṣyāḥ
Accusativemeṣyam meṣyau meṣyān
Instrumentalmeṣyeṇa meṣyābhyām meṣyaiḥ meṣyebhiḥ
Dativemeṣyāya meṣyābhyām meṣyebhyaḥ
Ablativemeṣyāt meṣyābhyām meṣyebhyaḥ
Genitivemeṣyasya meṣyayoḥ meṣyāṇām
Locativemeṣye meṣyayoḥ meṣyeṣu

Compound meṣya -

Adverb -meṣyam -meṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria