Declension table of ?meṣitavyā

Deva

FeminineSingularDualPlural
Nominativemeṣitavyā meṣitavye meṣitavyāḥ
Vocativemeṣitavye meṣitavye meṣitavyāḥ
Accusativemeṣitavyām meṣitavye meṣitavyāḥ
Instrumentalmeṣitavyayā meṣitavyābhyām meṣitavyābhiḥ
Dativemeṣitavyāyai meṣitavyābhyām meṣitavyābhyaḥ
Ablativemeṣitavyāyāḥ meṣitavyābhyām meṣitavyābhyaḥ
Genitivemeṣitavyāyāḥ meṣitavyayoḥ meṣitavyānām
Locativemeṣitavyāyām meṣitavyayoḥ meṣitavyāsu

Adverb -meṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria