Declension table of ?meṣitavya

Deva

NeuterSingularDualPlural
Nominativemeṣitavyam meṣitavye meṣitavyāni
Vocativemeṣitavya meṣitavye meṣitavyāni
Accusativemeṣitavyam meṣitavye meṣitavyāni
Instrumentalmeṣitavyena meṣitavyābhyām meṣitavyaiḥ
Dativemeṣitavyāya meṣitavyābhyām meṣitavyebhyaḥ
Ablativemeṣitavyāt meṣitavyābhyām meṣitavyebhyaḥ
Genitivemeṣitavyasya meṣitavyayoḥ meṣitavyānām
Locativemeṣitavye meṣitavyayoḥ meṣitavyeṣu

Compound meṣitavya -

Adverb -meṣitavyam -meṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria