Declension table of ?meṣitavya

Deva

MasculineSingularDualPlural
Nominativemeṣitavyaḥ meṣitavyau meṣitavyāḥ
Vocativemeṣitavya meṣitavyau meṣitavyāḥ
Accusativemeṣitavyam meṣitavyau meṣitavyān
Instrumentalmeṣitavyena meṣitavyābhyām meṣitavyaiḥ meṣitavyebhiḥ
Dativemeṣitavyāya meṣitavyābhyām meṣitavyebhyaḥ
Ablativemeṣitavyāt meṣitavyābhyām meṣitavyebhyaḥ
Genitivemeṣitavyasya meṣitavyayoḥ meṣitavyānām
Locativemeṣitavye meṣitavyayoḥ meṣitavyeṣu

Compound meṣitavya -

Adverb -meṣitavyam -meṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria