Declension table of ?meṣiṣyat

Deva

NeuterSingularDualPlural
Nominativemeṣiṣyat meṣiṣyantī meṣiṣyatī meṣiṣyanti
Vocativemeṣiṣyat meṣiṣyantī meṣiṣyatī meṣiṣyanti
Accusativemeṣiṣyat meṣiṣyantī meṣiṣyatī meṣiṣyanti
Instrumentalmeṣiṣyatā meṣiṣyadbhyām meṣiṣyadbhiḥ
Dativemeṣiṣyate meṣiṣyadbhyām meṣiṣyadbhyaḥ
Ablativemeṣiṣyataḥ meṣiṣyadbhyām meṣiṣyadbhyaḥ
Genitivemeṣiṣyataḥ meṣiṣyatoḥ meṣiṣyatām
Locativemeṣiṣyati meṣiṣyatoḥ meṣiṣyatsu

Adverb -meṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria