Declension table of ?meṣat

Deva

MasculineSingularDualPlural
Nominativemeṣan meṣantau meṣantaḥ
Vocativemeṣan meṣantau meṣantaḥ
Accusativemeṣantam meṣantau meṣataḥ
Instrumentalmeṣatā meṣadbhyām meṣadbhiḥ
Dativemeṣate meṣadbhyām meṣadbhyaḥ
Ablativemeṣataḥ meṣadbhyām meṣadbhyaḥ
Genitivemeṣataḥ meṣatoḥ meṣatām
Locativemeṣati meṣatoḥ meṣatsu

Compound meṣat -

Adverb -meṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria