Declension table of ?meṣantī

Deva

FeminineSingularDualPlural
Nominativemeṣantī meṣantyau meṣantyaḥ
Vocativemeṣanti meṣantyau meṣantyaḥ
Accusativemeṣantīm meṣantyau meṣantīḥ
Instrumentalmeṣantyā meṣantībhyām meṣantībhiḥ
Dativemeṣantyai meṣantībhyām meṣantībhyaḥ
Ablativemeṣantyāḥ meṣantībhyām meṣantībhyaḥ
Genitivemeṣantyāḥ meṣantyoḥ meṣantīnām
Locativemeṣantyām meṣantyoḥ meṣantīṣu

Compound meṣanti - meṣantī -

Adverb -meṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria