Declension table of meṣa

Deva

MasculineSingularDualPlural
Nominativemeṣaḥ meṣau meṣāḥ
Vocativemeṣa meṣau meṣāḥ
Accusativemeṣam meṣau meṣān
Instrumentalmeṣeṇa meṣābhyām meṣaiḥ meṣebhiḥ
Dativemeṣāya meṣābhyām meṣebhyaḥ
Ablativemeṣāt meṣābhyām meṣebhyaḥ
Genitivemeṣasya meṣayoḥ meṣāṇām
Locativemeṣe meṣayoḥ meṣeṣu

Compound meṣa -

Adverb -meṣam -meṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria