Declension table of ?meḍyamāna

Deva

MasculineSingularDualPlural
Nominativemeḍyamānaḥ meḍyamānau meḍyamānāḥ
Vocativemeḍyamāna meḍyamānau meḍyamānāḥ
Accusativemeḍyamānam meḍyamānau meḍyamānān
Instrumentalmeḍyamānena meḍyamānābhyām meḍyamānaiḥ meḍyamānebhiḥ
Dativemeḍyamānāya meḍyamānābhyām meḍyamānebhyaḥ
Ablativemeḍyamānāt meḍyamānābhyām meḍyamānebhyaḥ
Genitivemeḍyamānasya meḍyamānayoḥ meḍyamānānām
Locativemeḍyamāne meḍyamānayoḥ meḍyamāneṣu

Compound meḍyamāna -

Adverb -meḍyamānam -meḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria