Declension table of ?meḍya

Deva

MasculineSingularDualPlural
Nominativemeḍyaḥ meḍyau meḍyāḥ
Vocativemeḍya meḍyau meḍyāḥ
Accusativemeḍyam meḍyau meḍyān
Instrumentalmeḍyena meḍyābhyām meḍyaiḥ meḍyebhiḥ
Dativemeḍyāya meḍyābhyām meḍyebhyaḥ
Ablativemeḍyāt meḍyābhyām meḍyebhyaḥ
Genitivemeḍyasya meḍyayoḥ meḍyānām
Locativemeḍye meḍyayoḥ meḍyeṣu

Compound meḍya -

Adverb -meḍyam -meḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria