Declension table of ?meḍitavya

Deva

NeuterSingularDualPlural
Nominativemeḍitavyam meḍitavye meḍitavyāni
Vocativemeḍitavya meḍitavye meḍitavyāni
Accusativemeḍitavyam meḍitavye meḍitavyāni
Instrumentalmeḍitavyena meḍitavyābhyām meḍitavyaiḥ
Dativemeḍitavyāya meḍitavyābhyām meḍitavyebhyaḥ
Ablativemeḍitavyāt meḍitavyābhyām meḍitavyebhyaḥ
Genitivemeḍitavyasya meḍitavyayoḥ meḍitavyānām
Locativemeḍitavye meḍitavyayoḥ meḍitavyeṣu

Compound meḍitavya -

Adverb -meḍitavyam -meḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria