Declension table of ?meḍitavya

Deva

MasculineSingularDualPlural
Nominativemeḍitavyaḥ meḍitavyau meḍitavyāḥ
Vocativemeḍitavya meḍitavyau meḍitavyāḥ
Accusativemeḍitavyam meḍitavyau meḍitavyān
Instrumentalmeḍitavyena meḍitavyābhyām meḍitavyaiḥ meḍitavyebhiḥ
Dativemeḍitavyāya meḍitavyābhyām meḍitavyebhyaḥ
Ablativemeḍitavyāt meḍitavyābhyām meḍitavyebhyaḥ
Genitivemeḍitavyasya meḍitavyayoḥ meḍitavyānām
Locativemeḍitavye meḍitavyayoḥ meḍitavyeṣu

Compound meḍitavya -

Adverb -meḍitavyam -meḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria