Declension table of ?meḍiṣyat

Deva

NeuterSingularDualPlural
Nominativemeḍiṣyat meḍiṣyantī meḍiṣyatī meḍiṣyanti
Vocativemeḍiṣyat meḍiṣyantī meḍiṣyatī meḍiṣyanti
Accusativemeḍiṣyat meḍiṣyantī meḍiṣyatī meḍiṣyanti
Instrumentalmeḍiṣyatā meḍiṣyadbhyām meḍiṣyadbhiḥ
Dativemeḍiṣyate meḍiṣyadbhyām meḍiṣyadbhyaḥ
Ablativemeḍiṣyataḥ meḍiṣyadbhyām meḍiṣyadbhyaḥ
Genitivemeḍiṣyataḥ meḍiṣyatoḥ meḍiṣyatām
Locativemeḍiṣyati meḍiṣyatoḥ meḍiṣyatsu

Adverb -meḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria