Declension table of ?meḍiṣyat

Deva

MasculineSingularDualPlural
Nominativemeḍiṣyan meḍiṣyantau meḍiṣyantaḥ
Vocativemeḍiṣyan meḍiṣyantau meḍiṣyantaḥ
Accusativemeḍiṣyantam meḍiṣyantau meḍiṣyataḥ
Instrumentalmeḍiṣyatā meḍiṣyadbhyām meḍiṣyadbhiḥ
Dativemeḍiṣyate meḍiṣyadbhyām meḍiṣyadbhyaḥ
Ablativemeḍiṣyataḥ meḍiṣyadbhyām meḍiṣyadbhyaḥ
Genitivemeḍiṣyataḥ meḍiṣyatoḥ meḍiṣyatām
Locativemeḍiṣyati meḍiṣyatoḥ meḍiṣyatsu

Compound meḍiṣyat -

Adverb -meḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria