Declension table of ?meḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativemeḍiṣyantī meḍiṣyantyau meḍiṣyantyaḥ
Vocativemeḍiṣyanti meḍiṣyantyau meḍiṣyantyaḥ
Accusativemeḍiṣyantīm meḍiṣyantyau meḍiṣyantīḥ
Instrumentalmeḍiṣyantyā meḍiṣyantībhyām meḍiṣyantībhiḥ
Dativemeḍiṣyantyai meḍiṣyantībhyām meḍiṣyantībhyaḥ
Ablativemeḍiṣyantyāḥ meḍiṣyantībhyām meḍiṣyantībhyaḥ
Genitivemeḍiṣyantyāḥ meḍiṣyantyoḥ meḍiṣyantīnām
Locativemeḍiṣyantyām meḍiṣyantyoḥ meḍiṣyantīṣu

Compound meḍiṣyanti - meḍiṣyantī -

Adverb -meḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria