Declension table of ?meḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemeḍiṣyamāṇam meḍiṣyamāṇe meḍiṣyamāṇāni
Vocativemeḍiṣyamāṇa meḍiṣyamāṇe meḍiṣyamāṇāni
Accusativemeḍiṣyamāṇam meḍiṣyamāṇe meḍiṣyamāṇāni
Instrumentalmeḍiṣyamāṇena meḍiṣyamāṇābhyām meḍiṣyamāṇaiḥ
Dativemeḍiṣyamāṇāya meḍiṣyamāṇābhyām meḍiṣyamāṇebhyaḥ
Ablativemeḍiṣyamāṇāt meḍiṣyamāṇābhyām meḍiṣyamāṇebhyaḥ
Genitivemeḍiṣyamāṇasya meḍiṣyamāṇayoḥ meḍiṣyamāṇānām
Locativemeḍiṣyamāṇe meḍiṣyamāṇayoḥ meḍiṣyamāṇeṣu

Compound meḍiṣyamāṇa -

Adverb -meḍiṣyamāṇam -meḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria