Declension table of meḍhra

Deva

NeuterSingularDualPlural
Nominativemeḍhram meḍhre meḍhrāṇi
Vocativemeḍhra meḍhre meḍhrāṇi
Accusativemeḍhram meḍhre meḍhrāṇi
Instrumentalmeḍhreṇa meḍhrābhyām meḍhraiḥ
Dativemeḍhrāya meḍhrābhyām meḍhrebhyaḥ
Ablativemeḍhrāt meḍhrābhyām meḍhrebhyaḥ
Genitivemeḍhrasya meḍhrayoḥ meḍhrāṇām
Locativemeḍhre meḍhrayoḥ meḍhreṣu

Compound meḍhra -

Adverb -meḍhram -meḍhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria