Declension table of ?meḍantī

Deva

FeminineSingularDualPlural
Nominativemeḍantī meḍantyau meḍantyaḥ
Vocativemeḍanti meḍantyau meḍantyaḥ
Accusativemeḍantīm meḍantyau meḍantīḥ
Instrumentalmeḍantyā meḍantībhyām meḍantībhiḥ
Dativemeḍantyai meḍantībhyām meḍantībhyaḥ
Ablativemeḍantyāḥ meḍantībhyām meḍantībhyaḥ
Genitivemeḍantyāḥ meḍantyoḥ meḍantīnām
Locativemeḍantyām meḍantyoḥ meḍantīṣu

Compound meḍanti - meḍantī -

Adverb -meḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria