Declension table of ?meḍanīyā

Deva

FeminineSingularDualPlural
Nominativemeḍanīyā meḍanīye meḍanīyāḥ
Vocativemeḍanīye meḍanīye meḍanīyāḥ
Accusativemeḍanīyām meḍanīye meḍanīyāḥ
Instrumentalmeḍanīyayā meḍanīyābhyām meḍanīyābhiḥ
Dativemeḍanīyāyai meḍanīyābhyām meḍanīyābhyaḥ
Ablativemeḍanīyāyāḥ meḍanīyābhyām meḍanīyābhyaḥ
Genitivemeḍanīyāyāḥ meḍanīyayoḥ meḍanīyānām
Locativemeḍanīyāyām meḍanīyayoḥ meḍanīyāsu

Adverb -meḍanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria