Declension table of ?meḍanīya

Deva

NeuterSingularDualPlural
Nominativemeḍanīyam meḍanīye meḍanīyāni
Vocativemeḍanīya meḍanīye meḍanīyāni
Accusativemeḍanīyam meḍanīye meḍanīyāni
Instrumentalmeḍanīyena meḍanīyābhyām meḍanīyaiḥ
Dativemeḍanīyāya meḍanīyābhyām meḍanīyebhyaḥ
Ablativemeḍanīyāt meḍanīyābhyām meḍanīyebhyaḥ
Genitivemeḍanīyasya meḍanīyayoḥ meḍanīyānām
Locativemeḍanīye meḍanīyayoḥ meḍanīyeṣu

Compound meḍanīya -

Adverb -meḍanīyam -meḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria