Declension table of ?meḍamānā

Deva

FeminineSingularDualPlural
Nominativemeḍamānā meḍamāne meḍamānāḥ
Vocativemeḍamāne meḍamāne meḍamānāḥ
Accusativemeḍamānām meḍamāne meḍamānāḥ
Instrumentalmeḍamānayā meḍamānābhyām meḍamānābhiḥ
Dativemeḍamānāyai meḍamānābhyām meḍamānābhyaḥ
Ablativemeḍamānāyāḥ meḍamānābhyām meḍamānābhyaḥ
Genitivemeḍamānāyāḥ meḍamānayoḥ meḍamānānām
Locativemeḍamānāyām meḍamānayoḥ meḍamānāsu

Adverb -meḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria