Declension table of ?meḍamāna

Deva

NeuterSingularDualPlural
Nominativemeḍamānam meḍamāne meḍamānāni
Vocativemeḍamāna meḍamāne meḍamānāni
Accusativemeḍamānam meḍamāne meḍamānāni
Instrumentalmeḍamānena meḍamānābhyām meḍamānaiḥ
Dativemeḍamānāya meḍamānābhyām meḍamānebhyaḥ
Ablativemeḍamānāt meḍamānābhyām meḍamānebhyaḥ
Genitivemeḍamānasya meḍamānayoḥ meḍamānānām
Locativemeḍamāne meḍamānayoḥ meḍamāneṣu

Compound meḍamāna -

Adverb -meḍamānam -meḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria