Declension table of ?meḍamāna

Deva

MasculineSingularDualPlural
Nominativemeḍamānaḥ meḍamānau meḍamānāḥ
Vocativemeḍamāna meḍamānau meḍamānāḥ
Accusativemeḍamānam meḍamānau meḍamānān
Instrumentalmeḍamānena meḍamānābhyām meḍamānaiḥ meḍamānebhiḥ
Dativemeḍamānāya meḍamānābhyām meḍamānebhyaḥ
Ablativemeḍamānāt meḍamānābhyām meḍamānebhyaḥ
Genitivemeḍamānasya meḍamānayoḥ meḍamānānām
Locativemeḍamāne meḍamānayoḥ meḍamāneṣu

Compound meḍamāna -

Adverb -meḍamānam -meḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria