सुबन्तावली ?मञ्जूषाकुञ्चिका

Roma

स्त्रीएकद्विबहु
प्रथमामञ्जूषाकुञ्चिका मञ्जूषाकुञ्चिके मञ्जूषाकुञ्चिकाः
सम्बोधनम्मञ्जूषाकुञ्चिके मञ्जूषाकुञ्चिके मञ्जूषाकुञ्चिकाः
द्वितीयामञ्जूषाकुञ्चिकाम् मञ्जूषाकुञ्चिके मञ्जूषाकुञ्चिकाः
तृतीयामञ्जूषाकुञ्चिकया मञ्जूषाकुञ्चिकाभ्याम् मञ्जूषाकुञ्चिकाभिः
चतुर्थीमञ्जूषाकुञ्चिकायै मञ्जूषाकुञ्चिकाभ्याम् मञ्जूषाकुञ्चिकाभ्यः
पञ्चमीमञ्जूषाकुञ्चिकायाः मञ्जूषाकुञ्चिकाभ्याम् मञ्जूषाकुञ्चिकाभ्यः
षष्ठीमञ्जूषाकुञ्चिकायाः मञ्जूषाकुञ्चिकयोः मञ्जूषाकुञ्चिकानाम्
सप्तमीमञ्जूषाकुञ्चिकायाम् मञ्जूषाकुञ्चिकयोः मञ्जूषाकुञ्चिकासु

अव्यय ॰मञ्जूषाकुञ्चिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria