Declension table of ?mañjaryamāṇa

Deva

NeuterSingularDualPlural
Nominativemañjaryamāṇam mañjaryamāṇe mañjaryamāṇāni
Vocativemañjaryamāṇa mañjaryamāṇe mañjaryamāṇāni
Accusativemañjaryamāṇam mañjaryamāṇe mañjaryamāṇāni
Instrumentalmañjaryamāṇena mañjaryamāṇābhyām mañjaryamāṇaiḥ
Dativemañjaryamāṇāya mañjaryamāṇābhyām mañjaryamāṇebhyaḥ
Ablativemañjaryamāṇāt mañjaryamāṇābhyām mañjaryamāṇebhyaḥ
Genitivemañjaryamāṇasya mañjaryamāṇayoḥ mañjaryamāṇānām
Locativemañjaryamāṇe mañjaryamāṇayoḥ mañjaryamāṇeṣu

Compound mañjaryamāṇa -

Adverb -mañjaryamāṇam -mañjaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria