सुबन्तावली ?मञ्जरीजालधारिन्

Roma

पुमान्एकद्विबहु
प्रथमामञ्जरीजालधारी मञ्जरीजालधारिणौ मञ्जरीजालधारिणः
सम्बोधनम्मञ्जरीजालधारिन् मञ्जरीजालधारिणौ मञ्जरीजालधारिणः
द्वितीयामञ्जरीजालधारिणम् मञ्जरीजालधारिणौ मञ्जरीजालधारिणः
तृतीयामञ्जरीजालधारिणा मञ्जरीजालधारिभ्याम् मञ्जरीजालधारिभिः
चतुर्थीमञ्जरीजालधारिणे मञ्जरीजालधारिभ्याम् मञ्जरीजालधारिभ्यः
पञ्चमीमञ्जरीजालधारिणः मञ्जरीजालधारिभ्याम् मञ्जरीजालधारिभ्यः
षष्ठीमञ्जरीजालधारिणः मञ्जरीजालधारिणोः मञ्जरीजालधारिणाम्
सप्तमीमञ्जरीजालधारिणि मञ्जरीजालधारिणोः मञ्जरीजालधारिषु

समास मञ्जरीजालधारि

अव्यय ॰मञ्जरीजालधारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria